संस्कृतोपासना

अनुवाचकेभ्यो स्वागतम् !कृपया भवत: अभिप्रायं अपि प्रकटयतु.....

Friday 2 September 2011

वल्मीकं


अहं अज्ञानवल्मीकताया :गर्भे आसं l अहं अपूर्णा इति चिन्तां मां सदा क्लिश्यति स्म l एकता अहं निद्रां गते स्वप्नदर्शनमेकम्
अजायत l '' भो वत्से ! तत् त्वमसि ,पूर्णं तत् त्वमेव ; आवयोर्मिथ:
को भेद:? " l अशरीरिं श्रुत्वा वल्मीकं उत्पाट्य अहं स्वतन्त्र: 
अभवं  l "अहं क: ?" इति अद्याहं जाने l "अहं संस्कृतज्ञ: "अहं संस्कृतज्ञ: " इति मम मन:पक्षी उचैस्तरं उदघोषयत l सत्यं! अहमेव संस्कृतभाषाया: प्रवर्धक: ,अहमेव संस्कृतभाषाया: प्रचारक: ,अहमेव संस्कृतभाषाया: ...................
ट्रीसा,एस्.एच्.तृस्शूर.

1 comment: