संस्कृतोपासना

अनुवाचकेभ्यो स्वागतम् !कृपया भवत: अभिप्रायं अपि प्रकटयतु.....

Friday 24 July 2015

चिन्तयामो वयम् पाठभागात्



वाचयतु  पठतु 

माता महिषीं दोग्धि l 
पाचक: गोधूमान् पायसं पचति l 
पिता पुत्रं धर्मं ब्रूते l 
मातुल:भागिनेयं नगरं नयति l 
तक्षक:पीढं ग्रामं वहति l 
देवा : अमृतं क्षीरनिधिं अमथ्नन् l 
माता दधि नवनीतं मथ्नाति l 

मुख्य्कर्म                            
 पय:
पायसं 
धर्मं
 भागिनेयं  
पीढं 
अमृतं 
नवनीतं   
 गौणकर्म
महिषीं 
गोधूमान् 
पुत्रं 
नगरं 
ग्रामं 
क्षीरनिधिं 
दधि 

परस्मैपद रूपाणि 
आसीत् 
अकारयत् 
व्यनाशयत् 
अतिष्ठत् 
अक्रीणात 
अकरोत् 
प्रायच्छत् 
प्राविशत् 
अपृच्छत् 

आत्मनेपद रूपाणि  

असूत 
प्रातिष्ठत 
अयाचत 
अकुरुत 


हरति  - ह्रीयते 

कर्षति - कृष्यते 
वहति -उह्यते 

बहिर्शब्दयोगे पञ्चमी 

कूप:-कूपात् 
नालिका -नालिकाया:
गृहं -गृहात् 
स्थाली -स्थाल्या:
उद्यानं -उद्यानात् 


अव्ययानि --------------अव्ययानां प्रयोग:


नम :         --------------आचार्याय नम :

स्वस्ति     ---------------प्रजाभ्य: स्वस्ति 
किमर्थं      --------------शिशु किमर्थं रोदिति इति माता एव जानाति 
अधिकृत्य --------------रघूनाम् वंशं अधिकृत्य कृतं काव्यं रघुवशं 

ट्रीसा एस् .एच्