संस्कृतोपासना

अनुवाचकेभ्यो स्वागतम् !कृपया भवत: अभिप्रायं अपि प्रकटयतु.....

Saturday 15 October 2011





"रसायनविधय:" इति पाठं अधिकृत्य कृतं एकं प्रवर्तनं 
इति भवतीय छात्रा :
कक्षा ९ ,
एस्.एच्.सी जी .एच् .एस् -
तृशूर.

Saturday 8 October 2011

समस्यापूरणम्


समस्यापूरणम् कथं कर्तुं शक्यते अस्माभि :? सम्यक् वाचनाय प्रवेशयतु
अधो दते मार्गे ...................
 samasyapooranam
ट्रीसा

Friday 7 October 2011

कालिदासो भव

पठामि नित्यं कालिदासभासादि रचना:
वदामि नित्यं तेषां रचनावैभवं सगर्वं I 
अन्यान् प्रेरयति पठितुं ,लेखितुं मुदा 
हन्त ! शक्नोम्यहं न कमपि लेखनाय I I 
भो! वागीश्वरी !नम:! नमस्तुभ्यं ! 
हारय ! संततं  , मम विघ्नान् समूलं I 
भो ! काली! महाकाली ! भगवती !
नाशय! भो ! मम रशनादोषानखिलं  I I 
नश्यतु  मौनं ,जयतु तृष्णामविरलं
भजतु रे ! पुण्यचरितान निरन्तरं  I 
आरभतु , संस्कृतस्य पोषणाय 
वदन् ,लिखन ,यद् किञ्चिदपि  नूनं I I 
ट्रीसा,एस्.एच्.तृस्शूर.



Saturday 1 October 2011

CHANDAMAMA

न केवलं  बालकेभ्य :किन्तु सर्वेभ्य :रुचिकरं भवेत् इदं बालमासिका l 
अत :पठतु सखे ! अविलंबं ...
CHANDAMAMA  
ट्रीसा
paadakam...................................................................नन्दिनी
कलरिप्पयत..................................नन्दिनी 
पूरक्कली.......................नंदिनी
चाक्यार्कूत........................नंदिनी