संस्कृतोपासना

अनुवाचकेभ्यो स्वागतम् !कृपया भवत: अभिप्रायं अपि प्रकटयतु.....

Monday 14 November 2011

शिशुदिनं


 अद्य (नवम्बर १४ )जवहर्लाल् महाभागस्य जन्मदिनं l शिशुमिव अतीव तरल हृदय : स: शिशून् अतीव स्निह्यति स्म: l अत: महाभागस्यास्य जन्मदिनं शिशुदिनं इत्यपि व्यवह्रियते l  अस्मिन् शुभावसरे शिशवे मन्गलाशंसा : l 
कुत्र  शक्यते द्रष्टुं शिशो :हृदयनैर्मल्यं ?
कस्य साध्यते कर्तुं शिशवे यं किमपि ? l 
गछतु  रे ! पादान्तिकं जवहर्लालस्य
मा व्ययं  समयं वृथा मनीषिण: l l 
ट्रीसा,एस्.एच्.तृस्शूर.

Friday 11 November 2011


११ /११ /'११ 
शतवल्सरेषु संभाव्यमानं अद्भुदं lअस्य दिनस्य मङ्गलानि आशास्महे !
नीत्वा सुखदु:खमिश्रितं जीवितं 
शतवल्सरान पुत्रपौत्रादिभिर्समम् l 
११/११/११, द्रष्टुं समुत्सुकानां पुन:
हन्त ! भाग्यं जनानां साधूनां l l 
    
ट्रीसा,एस्.एच्.तृस्शूर.

Sunday 6 November 2011

बक्रीद् दिनाशंसा :

त्यागस्य उत्सवं

 बक्रीद अथवा इद्-उल्-ज़ुवा इस्लां सोदराणां उत्सवं भवति .प्रवाचक:अब्राहं देवस्य प्रीत्यर्तं स्वपुत्रम् इस्मायेलं बलिं दादुं सन्नधो अभवत्.

किन्तु तस्मिन् संप्रीत:देव:(God )बलि अर्पणाय एकं अजं (GOAT) अथवा BAKR (उर्दु भाषायां ) अदात् .बक्रीद् धु  अल्-हिज्ज

(the twelfth and last month of the Islamic calendar) मासे आघुष्यते .भारतीय इस्लां सोदरा:नवम्बर मासे एव अयं उत्सवं आघुष्यते .

त्यागस्य उत्सवं भवति बक्रीद्   

ट्रीसा,एस्.एच्.तृस्शूर

 

Tuesday 1 November 2011

(केरलप्पिरवि )जन्मदिनाशंसा:












केरलं... केरलं... केरवृक्ष निबिढं... केरलं
केलीपुलिनं ...मम केरलं!
ट्रीसा