संस्कृतोपासना

अनुवाचकेभ्यो स्वागतम् !कृपया भवत: अभिप्रायं अपि प्रकटयतु.....

Friday 30 September 2011

 
सर्वेभ्यो नवरत्र्याशंसा
















सुजा हरिदासन

Wednesday 28 September 2011

YAGASWABANDHANAM

malayalam katha
दशमी कक्ष्या




पाठः यागाश्वबन्धनं
सुजाहरिदासः
 





  

thirupathi

rashtriyasamskritasamstanam

भारतं महीयते

भारतं महीयते संस्कृतप्रभावेन ...............(कक्ष्या ८ , पाठ:६ )
एकं दृष्याविष्करणं ,
भवतीय    छात्रा:,
एस् एच् सी जी एच् एस्
त्रिशूर.


Wednesday 21 September 2011

                                                       आदरांजली...................
अनुशोचनयोगं 
 त्रिशूर : 
अध्यापकशाक्तीकरनकक्ष्यायां सम्स्क्रितकौव्न्सिल् द्वारा अनुशोचनयोगं कृतं l  शान्तिमन्त्रद्वारा आरब्दे समारोहे श्रीमान् प्रफुल्लदेव:अनुशोचनप्रभाषणं अकरोत् l दिवंगता श्रीमती  दुर्गादेवी   सर्वेषां मनसि आचन्द्रतारं तस्या: कर्मणा जीविष्यति इति समाश्वासयन् योगं समाप्तं l 

Sunday 11 September 2011

Monday 5 September 2011

सरस्वती ध्यानं


सरस्वती  नमस्तुभ्यं  वरदे  कामरूपिणी,
विध्यारम्भम  करिस्यामी सिधिर्भवतु में सदा


 


PRABHATHAVANDANAM

नंदिनी के पि  


                                        गायत्री मंत्र                                                              

Sunday 4 September 2011

त्रिश्शूर   पूरम..................................................................नंदिनी
  नारायनासमाराम्भाम   शंकराचार्यमध्यामाम 
  अस्मादाचार्य पर्यन्तम  वंदे  गुरुपरम्परम............................   
  
  नंदिनी

ADHYAPAKADINAM

गुरुर्ब्रह्मा  गुरुर्विष्णु  गुरुर्देवो  महेश्वरः ,
गुरुस्साक्षाद परब्रह्म तस्मै  श्रीगुरवे  नमः



नंदिनी

Saturday 3 September 2011

"महाबलि:"


(श्रावणोत्सवमधिकृत्य कर्नाटकदेशे     प्रचलिता एका कथा एवं विधौ भवति l )
पुरा बली नाम्ना   असुरजन्म: एक: नराधम: आसीत् l एकता विषयासक्त: स:काचन वेश्यां प्राप्तुं इछन वनमार्गेन चरन्त: आसीत् l अन्धकारावृते वने मार्गमन्विष्य
इतस्तत: भ्रमन्त: स:शिलोपरि अपतत् l यदृच्चया तस्य हस्ते निहितां मल्लिका-मालांयत्र कुत्रचित् अपतत् l मालां अन्विष्य परित: अवालोकयत् l तदा प्रसन्नवदन: परमशिव:
हसन अपृछत् " भो भक्ता ! अस्मिन घोरवने मां अन्विष्य आगन्दुं को कार्य: ? भवान क: ? "
इति l दिव्यज्योतिना शिवलिङ्गे स्तितां मालां दृक्ष्ट्वा   बलि: न कोपि वक्तुं अशक्नुवन् l
परमशिव: वक्तुमारभत -"त्वामहम् सम्यक जाने , तथापि अहं एकं वरं दादुं इछामि l
अविवेकीरपि क्षणमेकं मम उपासनां कृतवतां त्वाम् एकं यामं यावत् इन्द्रलोकं
अधिवसितुं अवसरो ददाम्यहं " इति l लब्धमति : स: ईश्वरम् स्तुवन् इन्द्रपुरिं प्राप l
लब्धसमयेन पश्चातापविवश: स: पुण्यकर्मेषु नितरां व्यापृतवान् l एवं बलि: "महाबलि:" अभवन् l
                                                             शुभं
ट्रीसा,एस्.एच्.तृस्शूर.

Friday 2 September 2011

वल्मीकं


अहं अज्ञानवल्मीकताया :गर्भे आसं l अहं अपूर्णा इति चिन्तां मां सदा क्लिश्यति स्म l एकता अहं निद्रां गते स्वप्नदर्शनमेकम्
अजायत l '' भो वत्से ! तत् त्वमसि ,पूर्णं तत् त्वमेव ; आवयोर्मिथ:
को भेद:? " l अशरीरिं श्रुत्वा वल्मीकं उत्पाट्य अहं स्वतन्त्र: 
अभवं  l "अहं क: ?" इति अद्याहं जाने l "अहं संस्कृतज्ञ: "अहं संस्कृतज्ञ: " इति मम मन:पक्षी उचैस्तरं उदघोषयत l सत्यं! अहमेव संस्कृतभाषाया: प्रवर्धक: ,अहमेव संस्कृतभाषाया: प्रचारक: ,अहमेव संस्कृतभाषाया: ...................
ट्रीसा,एस्.एच्.तृस्शूर.

vadatu samskritham


common wealth games baton receiving ceremony 2010

सुजाहरिदासः
 

Thursday 1 September 2011

vandesamskritamataram

पठामि संस्कृतं नित्यं
वदामि  संस्कृतं सदा
ध्यायामि संस्कृतं सम्यक  
वन्दे संस्कृतमातरम
सुजाहरिदासः