संस्कृतोपासना

अनुवाचकेभ्यो स्वागतम् !कृपया भवत: अभिप्रायं अपि प्रकटयतु.....

Thursday 21 February 2013

पावकयष्टि:- संस्कृतं

                    भारतीयानां पैतृकभाषा एव भवति  संस्कृतं इति सत्यं सर्वै:कुर्वन्ति  l संस्कृत भाषाया: अधिकानि कीर्तनानि संत्यपि अस्या: सुप्रचालनं अनुदिनं शुष्यते इत्यत्र नास्ति भिन्नाभिप्राय:इत:पर्यन्तम्
 न केवलं सर्वकलाशालायां  विद्यालयीयतले अपि संस्कृतस्य स्थिति शोचनीया l 
किन्तु कालमनेकं तर्त्वा अपि  अस्माकमाभिलाषाणि तीरं प्राप्नुवन्तीव मम मन: कथ्यते l     
भो!अनुवाचका:प्राथमिककक्ष्यात:एव संस्कृतभाषा पाठ्यविषयत्वेन
 अचिरात् एव अङ्गीकरिष्यति इति मन्त्रिपुङ्गवै:प्रख्यापितवन्त:l इत:परम् संतोषं किं संस्कृतन्जानां ? l  आगच्छतु संस्कृतञ्ज:, आगच्छतु ! आनन्दनृत्तं करिष्याम:!l  
"अधोमुखं गृहीतोऽपि उच्छिखो अग्नि:ज्वलिष्यतिl 
ऊर्ध्वप्रयाणम्  प्रथितं वीतिहोत्रस्य सर्वदा l l "
ट्रीसा .एस् .एच्