संस्कृतोपासना

अनुवाचकेभ्यो स्वागतम् !कृपया भवत: अभिप्रायं अपि प्रकटयतु.....

Saturday 24 December 2011

लालित्यं

 
 जननंगोशालायां,सुह्रुदस्तु गाव:,बान्धवास्तु  दरिद्रा:-
शैत्यमावरणं,परित: निशान्धता च  चित्रे विचित्रं! l 
 जानीथ भवान कोऽयं महानुभावेति नि:संशयं  ? 
गछतु रे! पादान्दिकं येशूदेवस्य सविनयं  l l 

ट्रीसा.एस्.एच्.तृस्शूर.

Sunday 18 December 2011

क्रिस्तुमस   नववत्सरा   शुभकामना:

Thursday 15 December 2011

दिसेम्बेर मासस्य दु:खं तोषं च

प्रभाते हिमस्य शीतता, वृस्चिकमासस्य शीत्कारवायु:,मद्य अह्नस्य दुस्सहातप: च सहन दिसेम्बेर तिष्टति l द्वादशेषु  अन्तिमा सा l   वत्सरस्य अन्तका नववत्सरस्य नान्दी च l  वत्सरमखिलं संजातान सुखदु:खान्  समचिततया सहन परिपूर्णगर्भा इव नवशिशो:मन्दहासं प्रतिपाल्या तिष्टन्त्या:अस्या :मनसि दुखं ,उत : तोषं किं  ?  l 
ट्रीसा,एस्.एच्.तृस्शूर.

Saturday 10 December 2011

कति वारं

कति वारं वदाम्यहं भो सुहृत् !
वाचयतु ब्लोगिदं एकवारं त्वया
  प्रकाशयितु अभिप्रायं त्वया 
एकवारं हि एकवारं ll 
नो चेत् भवेत् मानहानि :
संस्क्र्तानभिज्ञानां पुर:
कारणं स्पष्टं तु सर्वेभ्यो
'न अनुवाचक:इत:पर्यन्तं' ll 
(ट्रीसा,एस्.एच्.तृस्शूर)