संस्कृतोपासना

अनुवाचकेभ्यो स्वागतम् !कृपया भवत: अभिप्रायं अपि प्रकटयतु.....

Thursday 15 December 2011

दिसेम्बेर मासस्य दु:खं तोषं च

प्रभाते हिमस्य शीतता, वृस्चिकमासस्य शीत्कारवायु:,मद्य अह्नस्य दुस्सहातप: च सहन दिसेम्बेर तिष्टति l द्वादशेषु  अन्तिमा सा l   वत्सरस्य अन्तका नववत्सरस्य नान्दी च l  वत्सरमखिलं संजातान सुखदु:खान्  समचिततया सहन परिपूर्णगर्भा इव नवशिशो:मन्दहासं प्रतिपाल्या तिष्टन्त्या:अस्या :मनसि दुखं ,उत : तोषं किं  ?  l 
ट्रीसा,एस्.एच्.तृस्शूर.

No comments:

Post a Comment