संस्कृतोपासना

अनुवाचकेभ्यो स्वागतम् !कृपया भवत: अभिप्रायं अपि प्रकटयतु.....

Saturday 3 September 2011

"महाबलि:"


(श्रावणोत्सवमधिकृत्य कर्नाटकदेशे     प्रचलिता एका कथा एवं विधौ भवति l )
पुरा बली नाम्ना   असुरजन्म: एक: नराधम: आसीत् l एकता विषयासक्त: स:काचन वेश्यां प्राप्तुं इछन वनमार्गेन चरन्त: आसीत् l अन्धकारावृते वने मार्गमन्विष्य
इतस्तत: भ्रमन्त: स:शिलोपरि अपतत् l यदृच्चया तस्य हस्ते निहितां मल्लिका-मालांयत्र कुत्रचित् अपतत् l मालां अन्विष्य परित: अवालोकयत् l तदा प्रसन्नवदन: परमशिव:
हसन अपृछत् " भो भक्ता ! अस्मिन घोरवने मां अन्विष्य आगन्दुं को कार्य: ? भवान क: ? "
इति l दिव्यज्योतिना शिवलिङ्गे स्तितां मालां दृक्ष्ट्वा   बलि: न कोपि वक्तुं अशक्नुवन् l
परमशिव: वक्तुमारभत -"त्वामहम् सम्यक जाने , तथापि अहं एकं वरं दादुं इछामि l
अविवेकीरपि क्षणमेकं मम उपासनां कृतवतां त्वाम् एकं यामं यावत् इन्द्रलोकं
अधिवसितुं अवसरो ददाम्यहं " इति l लब्धमति : स: ईश्वरम् स्तुवन् इन्द्रपुरिं प्राप l
लब्धसमयेन पश्चातापविवश: स: पुण्यकर्मेषु नितरां व्यापृतवान् l एवं बलि: "महाबलि:" अभवन् l
                                                             शुभं
ट्रीसा,एस्.एच्.तृस्शूर.

1 comment: