संस्कृतोपासना

अनुवाचकेभ्यो स्वागतम् !कृपया भवत: अभिप्रायं अपि प्रकटयतु.....

Thursday 22 May 2014

का मे प्रिया स्यात् ?


बालिका चेदहम् का मे प्रिया स्यात्?
विचिन्तने न किमपि  शक्नोम्यहम् l 
सौख्यदायकान् तृणमपि 'मे प्रिया स्यात् '
तस्य कारणं सर्वै: सुविदितं l l 
आकाशे तिष्ठन् चन्द्रमामा वा 
मृदुकोमलं मातुरङ्कं प्रिया स्यात् l 
नाहं जाने दातुमुत्तरं भो!
मन्यतां केवलं बालिकाहम् l l 
अवगन्तुं न मे चिन्ताशेषिं 
वृतान्तान्   परित: जायमानान् l 
अप्रियं प्रियमिति विभागद्वयम् 
ञ्जातुम् न शक्नोमि भो!सुहृद !l l 
आयाति निद्रां मम नयने 
निद्रां करिष्यामि विलम्बम् विना l 
वर्तेत सर्वॆ भो!चराचरा:,
नित्यं मे प्रिया सुखदायिनी l l 
(अद्यापकपरिशीलनकक्ष्यायां निर्मिता कविता)
(ट्रीसा ,एस् .एच् )

No comments:

Post a Comment