संस्कृतोपासना

अनुवाचकेभ्यो स्वागतम् !कृपया भवत: अभिप्रायं अपि प्रकटयतु.....

Thursday 12 January 2012

वयं पन्चोतरं शतं



हिमवत् सानोरारभ्य आरबसागरपर्यन्तं
स्थूला विपुला तारुण्या सस्यस्यामलभूमीयं l l 
भारतजननी ,पावनजननी ,त्यागशीला
घोष्यन्ते ;सर्वंसह इति घोष्यन्ते l l

भारतमाता धन्या माता !वयमस्या :पुत्रा : l
एकोदरजाता:पुत्रा:- वयं भारतपुत्रा: l l
 पीत्वा भुङ्त्वा सहवर्तित्वे कालमनेकमतीतानि l
वर्धितमेवं पुत्रा: -भारतपुत्रा:,भारतमातुर्पुत्रा : l l

क्रीडनकाय  ,अपूपाय  रुदन्ति ,क्रुध्यन्ति- बाला: l 
वयं बाला:, सुललिता: -भारतमातुर्पुत्रा : l l
कलहे जाते मास्तु भयं ! बाला: चेत् तत् विस्मरति
अन्येषां मिथ:युद्धं चेत् ; स्मर ! वयं पन्चोतरं शतं   l l
ट्रीसा,एस्.एच्.तृस्शूर.

No comments:

Post a Comment