संस्कृतोपासना

अनुवाचकेभ्यो स्वागतम् !कृपया भवत: अभिप्रायं अपि प्रकटयतु.....

Monday 9 January 2012

सुभाषितं - आशयानां महार्णवं

"प्रारभ्यते न खलु विघ्नभयेन नीजै:
प्रारभ्य विघ्नविहता  विरमन्ति मध्या : l 
विघ्नै :पुन : पुनरपि प्रतिहन्यमाना 
प्रारब्धमुत्तमजना : न परित्यजन्ति l l "
            सुभाषितानि जीवितस्य विजयाय अमूल्यानि मूल्यानि इत्यत्र नास्ति संदेह: l  मनुजा : कथं विजयं प्राप्स्यन्ति ? इति, अथवा कथं विजयं प्राप्तव्यं  इति अनेन  सुभाषितेन स्पष्टीकरोति l अस्मिन सुभाषिते जनान् त्रिधा विभज्यते l प्रथमं तु  नीचा: l ते विघ्नभयेन न किमपि प्रारभ्यते l द्वितीय :मध्या: पुरुषा: l ईदृशा : तु प्रारभ्य विघ्नेन प्रवर्तनात् विरमन्ति l किन्तु तृतीय: तु भूय: भूय: विघ्नान् अभिमुखीकृतन्नापि प्रारब्दं यं कमपि प्रवर्तनं न परित्यजन्ति ; परम् विजयं यावत् कठिनप्रवर्तनं करोति l अन्तिमविजयं च प्राप्नोति l 
                शिशुं पश्यतु ! पुन  : पुन: पतन् स: चलितुं पठति l 
          पुन :पुन: रुदन स: हसति l एततेव प्रकृति नियम :l  यत्नं  लक्ष्यं साधयति l 

        अयं सुभाषितं पठन्त: पुरुषा: कथं लक्ष्यच्युतिं प्राप्नुयात् ?
          अत: सुभाषितानि अवश्यं पठनीयानि l सुभाषितानि मूल्यबोधनाय उत्तमं औषधम्  भवति l 
( ट्रीसा,एस्.एच्.तृस्शूर)

1 comment:

  1. आशयानां महार्णवः दृष्टः !सुभाषितानां अध्ययनं बहु लाभदायकं इति सम्यक अवगतम्‌ !भवत्त्याः अभिनंदनम्‌ !

    ReplyDelete