गेयं गेयं पुनरपि गेयं मातृभूमे: पावनचरितं  l 
पेयं पेयं भूयोऽपि पेयं हिमगिरि गलिता सूक्तिसुधेयं l l  
( गेयं गेयं पुनरपि....)
( गेयं गेयं पुनरपि....)
त्रेतायां भग्नत्रयम्बकध्वनिना पुलकित गात्रीयं भूमिकन्या  l 
सामगान केतकीसुगन्धै:व्याप्र्तमत्र मनुकुलचरितं    l l 
(गेयं गेयं पुनरपि....)
(गेयं गेयं पुनरपि....)
विकसन्ति विविधधर्मसूनव: अद्वैतामलभावोद्याने   l 
उदयति विश्वभानु सामोदं मानवसेवाविमलाकाशे   l l  
( गेयं गेयं पुनरपि....)
( गेयं गेयं पुनरपि....)
त्यागहिमालय शृङ्गोन्मादिनि निर्झरनिर्झरि प्रवहत्यत्र   l 
काव्यचन्दन पौर्णमीलालित प्रेमयमुनासंगीतसान्द्रा   l l 
( गेयं गेयं पुनरपि....)
( गेयं गेयं पुनरपि....)
आत्मसमर्पणतत्परैरनेकै :  सुतवरैरचयन्ति वीरसंस्कृती  l 
देशस्नेहज्र्म्भितमनसा गायति पावन स्वातन्त्र्यगाथा    l l  
( गेयं गेयं पुनरपि....)
( गेयं गेयं पुनरपि....)
प्रफुल्लचन्द्र:    इ .एस्
यं बी उच्चविद्यालयं ,तृस्शूर.
नमोनमः ................
ReplyDeleteअति मधुरं काव्यं...........बहु प्रमुदितोऽस्मि ! कविः प्रशंसां अर्हति.......काव्यसेवया तुष्टतु सा शारदा {सरस्वती}प्रत्यक्ष वार्तालापः शक्यः वा ?