1. सज्ज रथं भो ! मृगयार्थं वने
आदिदेश सेवकान् कुतूहलम् l
संकेतो आतङ्कवादिनाम्
वने वनं नास्ति वदन्ति राजम् l l
(ट्रीसा ,एस् .एच् त्रिश्शूर् )
2. सुसंमिलिताश्च सर्वे जन्तव:
वनमहोत्सवे सुदिने काले l
भयग्रस्ता:अनन्यगतिकास्ते
वने वनं नास्ति वदन्ति राजम् l l
(विनोद् वी . पी ,सी ए एच् एस् एस् पालक्काट् )
3. पानाय स्नानाय च खादनाय
अभ्यागच्छति वनगजा:देशे l
अन्विष्यतां कारणं भो !सेवका:-
वने वने नास्ति वदन्ति राजम् ll
(ट्रीसा ,एस् .एच् त्रिश्शूर् )
विषय:-'कार्याकार्यं विचिन्तयेत् '
1. उक्तं वाचं , क्षिप्तं दण्डं
नैव हि प्रत्यागछति l
अतयेवोच्यते बुध्दः :
कार्याकार्यं विचिन्तयेत् l l
(ट्रीसा ,एस् .एच् त्रिश्शूर् )
2. प्रकम्पमानो संसार:
शीर्यमाणं च शरीरं
गच्छत्यायुस्तस्मात् बुध्दः
कार्याकार्यं विचिन्तयेत् l l
(विनोद् वी . पी ,सी ए एच् एस् एस् पालक्काट् )
3.सन्ति कर्माण्यनेकानि
लोके सर्वस्य वै परं l
देशे काले च पात्रे च
कार्याकार्यं विचिन्तयेत् l l
(सुजा हरिदास् )
4.समस्यापूरणं कृत्वा
गृहकर्माणि विस्मृतां l
स्वश्रूरेव बोधयेन्मां
कार्याकार्यं विचिन्तयेत् l l
(प्रिया ,तृक्कूर् )
4.मृगद्विजसंकुलं पुष्पफल -
शोभितं ,निर्मलनिर्झरीयुक्तम् l
वनमन्विष्य भ्रमाम्यहं किन्तु
वने वनं नास्ति वदन्ति राजं l l
(सरिता पी के ,सी जे एम् एच् एस् एस् वरन्दरप्पिल्ली )
वनमन्विष्य भ्रमाम्यहं किन्तु
वने वनं नास्ति वदन्ति राजं l l
(सरिता पी के ,सी जे एम् एच् एस् एस् वरन्दरप्पिल्ली )
विषय:-'कार्याकार्यं विचिन्तयेत् '
1. उक्तं वाचं , क्षिप्तं दण्डं

अतयेवोच्यते बुध्दः :
कार्याकार्यं विचिन्तयेत् l l
(ट्रीसा ,एस् .एच् त्रिश्शूर् )
शीर्यमाणं च शरीरं
गच्छत्यायुस्तस्मात् बुध्दः
कार्याकार्यं विचिन्तयेत् l l
(विनोद् वी . पी ,सी ए एच् एस् एस् पालक्काट् )
3.सन्ति कर्माण्यनेकानि
लोके सर्वस्य वै परं l
देशे काले च पात्रे च
कार्याकार्यं विचिन्तयेत् l l
(सुजा हरिदास् )
4.समस्यापूरणं कृत्वा
गृहकर्माणि विस्मृतां l
स्वश्रूरेव बोधयेन्मां
कार्याकार्यं विचिन्तयेत् l l
(प्रिया ,तृक्कूर् )
विषय:- 'आ हन्त ! लोको मुमुते धनेन '
आ हन्त ! मन्ये धनमेव सत्यं
आ हन्त ! मन्ये रमते धनेन l
आ हन्त ! नष्टं मरणे नरस्य
आ हन्त ! लोको मुमुदे धनेन l l
(प्रसाद् सी आर् ,माता एच् एस् मन्नंपेट्ट )
2. नीते ! भृशं त्वयि खिद्यामि सोऽहं
यो विष्णुगुप्तसरणीं प्रत्याप्तुकाम:l
सरितेति माणीति ते जयखानमुख्या:
आ हन्त ! लोको मुमुदे धनेन l l
(सुजा हरिदास् )
3. निरन्तरातिष्टसुखप्रवाहो
नोत्पद्यते आशु ज्ञानं विनैव l
तथाप्याश्चर्यमयं भवत्येतत्
आ हन्त ! लोको मुमुदे धनेन l l
(विनोद् वी . पी ,सी ए एच् एस् एस् पालक्काट् )
4. कस्त्वम् निर्णेतुं आयुषं भुवि ?
पश्य मूठ ! प्रकृतिविकृतय: l
ततोऽपि वर्धते धनलिप्सा ?
आ हन्त ! लोको मुमुदे धनेन l l
(विनोद् वी . पी ,सी ए एच् एस् एस् पालक्काट् )
4. कस्त्वम् निर्णेतुं आयुषं भुवि ?
पश्य मूठ ! प्रकृतिविकृतय: l
ततोऽपि वर्धते धनलिप्सा ?
आ हन्त ! लोको मुमुदे धनेन l l
(ट्रीसा ,एस् . एच् त्रिश्शूर् )
विषय:- वर्षाकाल: समागत:l
1.वैशाखो न हि निर्गत:
शाला नैवोद्घाटित:l
न जाने तरसा कुत:
वर्षाकाल: समागत:l l
(सुजा हरिदास् )
2.व्यजनं स्थगितं अम्बा !
मशकदंशोऽभवच्च l
किमहं करोमि पुत्र:?
वर्षाकाल: समागत:l l
(ट्रीसा ,एस् . एच् त्रिश्शूर् )
3.विद्वद्भि:मण्डितां सद्भि:
शास्त्रीयार्थ विमर्शिकाम् l
चिन्तयेऽहं सभां नत्वा
वर्षाकाल: समागत:l l
(विनोद् वी . पी ,सी ए एच् एस् एस् पालक्काट् )
विषय:- वर्षाकाल: समागत:l
1.वैशाखो न हि निर्गत:
शाला नैवोद्घाटित:l
न जाने तरसा कुत:
वर्षाकाल: समागत:l l
(सुजा हरिदास् )
2.व्यजनं स्थगितं अम्बा !
मशकदंशोऽभवच्च l
किमहं करोमि पुत्र:?
वर्षाकाल: समागत:l l
(ट्रीसा ,एस् . एच् त्रिश्शूर् )
3.विद्वद्भि:मण्डितां सद्भि:
शास्त्रीयार्थ विमर्शिकाम् l
चिन्तयेऽहं सभां नत्वा
वर्षाकाल: समागत:l l
(विनोद् वी . पी ,सी ए एच् एस् एस् पालक्काट् )
uttamam
ReplyDeletedhanyavaad:
ReplyDelete