![]() | |||
श्रीमति राधा अन्तर्जनं |
अनुस्मरणं
माकिं सप्तवर्षेभ्यो पूर्वमेवेति अहं अपश्यं तां श्रीमति राधा नामा अध्यापिकां l दर्शने एव सा एका संस्कृताध्यापिका
इति बोधं मम मनसि अजायत l कुलीना ,विनयसंपन्ना ,शान्तशीला ,
मृदुस्मेरा ,स्नेहमयी, ततोपरि संस्कृतभाषापण्डिता सा मां हढात्
आकर्षयत् l संस्कृतकलोल्सववेदिकासु आवयोर्मिथ : स्पर्धां चेत्
अपि ,स्नेहबन्धं ततोपरि अवर्धयत् l दैवदुर्विपाकात् अचिरेणैव सा
रोगग्रस्ता अभवत् l अहो! कष्टमेव आसीत् एतत् वार्तां l अधुना सा कालयवनिकाया:पश्चात् गता l
भो !मृते ,वयं त्वाम् जिता :अभवाम:l अस्माकं
मनांसि सा जीवति जीविष्यति च l कृष्णमिव संस्कृतप्रणयिनी राधे ! त्वाम् स्मरामि नित्यं नित्यम् l
ट्रीसा .एस् .एच् तृष्शूर .
No comments:
Post a Comment