संस्कृतोपासना
Saturday, 29 October 2011
Monday, 24 October 2011
Saturday, 8 October 2011
समस्यापूरणम्
समस्यापूरणम् कथं कर्तुं शक्यते अस्माभि :? सम्यक् वाचनाय प्रवेशयतु
अधो दते मार्गे ...................
samasyapooranam
ट्रीसा
Friday, 7 October 2011
कालिदासो भव
पठामि नित्यं कालिदासभासादि रचना:
वदामि नित्यं तेषां रचनावैभवं सगर्वं I
अन्यान् प्रेरयति पठितुं ,लेखितुं मुदा
हन्त ! शक्नोम्यहं न कमपि लेखनाय I I
भो! वागीश्वरी !नम:! नमस्तुभ्यं !
हारय ! संततं , मम विघ्नान् समूलं I
भो ! काली! महाकाली ! भगवती !
नाशय! भो ! मम रशनादोषानखिलं I I
नश्यतु मौनं ,जयतु तृष्णामविरलं
भजतु रे ! पुण्यचरितान निरन्तरं I
आरभतु , संस्कृतस्य पोषणाय
वदन् ,लिखन ,यद् किञ्चिदपि नूनं I I
ट्रीसा,एस्.एच्.तृस्शूर.
Saturday, 1 October 2011
CHANDAMAMA
न केवलं बालकेभ्य :किन्तु सर्वेभ्य :रुचिकरं भवेत् इदं बालमासिका l
अत :पठतु सखे ! अविलंबं ...
CHANDAMAMA
अत :पठतु सखे ! अविलंबं ...
CHANDAMAMA
ट्रीसा
Subscribe to:
Posts (Atom)