संस्कृतोपासना
Saturday, 31 May 2014
Friday, 23 May 2014
प्रार्थनागीतं
सत्यमेव पितरौ लोके l
सत्यमेव गुरुर्लोके
सत्यात् नास्ति परम् सुखं l l
सस्यश्यामलममूम् भूमौ
नित्यमङ्गलम् भवेत् नूनम् l
सर्वेषु चराचरेषु नित्यं
सॊदरत्वेन कल्पनम् l l
विज्ञानमखिलं धृत्वा
भूगोलमखिलम् सदा l
ज्ञानप्रकाशं दातुं
शक्तिं कुरु हे !प्रभो !( शक्तिं कुरु हे !प्रभो !)
ट्रीसा,एस् .एच्
Thursday, 22 May 2014
का मे प्रिया स्यात् ?
बालिका चेदहम् का मे प्रिया स्यात्?
विचिन्तने न किमपि शक्नोम्यहम् l
सौख्यदायकान् तृणमपि 'मे प्रिया स्यात् '
तस्य कारणं सर्वै: सुविदितं l l
आकाशे तिष्ठन् चन्द्रमामा वा
मृदुकोमलं मातुरङ्कं प्रिया स्यात् l
नाहं जाने दातुमुत्तरं भो!
मन्यतां केवलं बालिकाहम् l l
अवगन्तुं न मे चिन्ताशेषिं
वृतान्तान् परित: जायमानान् l
अप्रियं प्रियमिति विभागद्वयम्
ञ्जातुम् न शक्नोमि भो!सुहृद !l l
आयाति निद्रां मम नयने
निद्रां करिष्यामि विलम्बम् विना l
वर्तेत सर्वॆ भो!चराचरा:,
नित्यं मे प्रिया सुखदायिनी l l
(अद्यापकपरिशीलनकक्ष्यायां निर्मिता कविता)
(ट्रीसा ,एस् .एच् )
Wednesday, 21 May 2014
औषधस्य , घटकद्रव्याणां च नामानि
औषधस्य नाम घटकद्रव्याणां नामानि च।
ं
१. जीरकारिष्टं जीरकम्, शुन्डी (ചുക്ക് ), जातीफलम्, मुस्तकम् (മുത്തങ്ങ ), चतुजाता
(ഏലതരി, ഇലവരങം, പചില, നാഗപൂവ് ),
जवानिका(കുറാശാണി), दॆवपुष्पा (ഓരിലതാമര), ധാതകീ
(താതിരിപവ്), गुड:।२. बलारिष्टं बला, अश्वगन्धा , पञ्जाङ्गुला വെളുത്ത ആവണക്കിൻ വേര് ), रासना
(അരത), इला (പേരേലം ), प्रासारिणी (മുക്കുറ്റി ), दॆवपुष्पा , उशीरम्
(രാമചം), श्वदंष्टरा (ഞെരിഞ്ഞിൽ വേര് ), धातकी, गुड:।
३. अषचूणरम् शुन्डी (ചുക്ക് ), कृष्णमरीचं (കുരുമുളക്), पिप्पली ,अग्निकम्
(അയേമാദകം), सैन्धवम् (ഇന്തുപ്പ് ), जीरकम्, कृषणजीरकम्, हिङ्गु:
(കായം).
४. तालीसपत्रादिचूर्णं तालीसपत्रम् (കീഴാരെനലി), मरीचं ,शुन्डी ,पिप्पली, ऊर्ध्वाक्ष:
(ഇലവരങം), एला (ഏലതരി).
Tuesday, 20 May 2014
Subscribe to:
Posts (Atom)