संस्कृतोपासना
Saturday, 24 December 2011
Thursday, 15 December 2011
दिसेम्बेर मासस्य दु:खं तोषं च
प्रभाते हिमस्य शीतता, वृस्चिकमासस्य शीत्कारवायु:,मद्य अह्नस्य दुस्सहातप: च सहन दिसेम्बेर तिष्टति l द्वादशेषु अन्तिमा सा l वत्सरस्य अन्तका नववत्सरस्य नान्दी च l वत्सरमखिलं संजातान सुखदु:खान् समचिततया सहन परिपूर्णगर्भा इव नवशिशो:मन्दहासं प्रतिपाल्या तिष्टन्त्या:अस्या :मनसि दुखं ,उत : तोषं किं ? l
ट्रीसा,एस्.एच्.तृस्शूर.Saturday, 10 December 2011
कति वारं
कति वारं वदाम्यहं भो सुहृत् !
वाचयतु ब्लोगिदं एकवारं त्वया
प्रकाशयितु अभिप्रायं त्वया
एकवारं हि एकवारं ll
नो चेत् भवेत् मानहानि :
संस्क्र्तानभिज्ञानां पुर:
कारणं स्पष्टं तु सर्वेभ्यो
'न अनुवाचक:इत:पर्यन्तं' ll
(ट्रीसा,एस्.एच्.तृस्शूर)
Subscribe to:
Posts (Atom)