संस्कृतोपासना
Friday, 18 November 2011
Monday, 14 November 2011
शिशुदिनं
अद्य (नवम्बर १४ )जवहर्लाल् महाभागस्य जन्मदिनं l शिशुमिव अतीव तरल हृदय : स: शिशून् अतीव स्निह्यति स्म: l अत: महाभागस्यास्य जन्मदिनं शिशुदिनं इत्यपि व्यवह्रियते l अस्मिन् शुभावसरे शिशवे मन्गलाशंसा : l
कुत्र शक्यते द्रष्टुं शिशो :हृदयनैर्मल्यं ?
कस्य साध्यते कर्तुं शिशवे यं किमपि ? l
गछतु रे ! पादान्तिकं जवहर्लालस्य
मा व्ययं समयं वृथा मनीषिण: l l
ट्रीसा,एस्.एच्.तृस्शूर.
Thursday, 10 November 2011
Sunday, 6 November 2011
बक्रीद् दिनाशंसा :
त्यागस्य उत्सवं
बक्रीद अथवा इद्-उल्-ज़ुवा इस्लां सोदराणां उत्सवं भवति .प्रवाचक:अब्राहं देवस्य प्रीत्यर्तं स्वपुत्रम् इस्मायेलं बलिं दादुं सन्नधो अभवत्.
किन्तु तस्मिन् संप्रीत:देव:(God )बलि अर्पणाय एकं अजं (GOAT) अथवा BAKR (उर्दु भाषायां ) अदात् .बक्रीद् धु अल्-हिज्ज
(the twelfth and last month of the Islamic calendar) मासे आघुष्यते .भारतीय इस्लां सोदरा:नवम्बर मासे एव अयं उत्सवं आघुष्यते .
त्यागस्य उत्सवं भवति बक्रीद्
ट्रीसा,एस्.एच्.तृस्शूर
Tuesday, 1 November 2011
Subscribe to:
Posts (Atom)