संस्कृतोपासना
Friday, 30 September 2011
Wednesday, 28 September 2011
भारतं महीयते
भारतं महीयते संस्कृतप्रभावेन ...............(कक्ष्या ८ , पाठ:६ )
एकं दृष्याविष्करणं ,
भवतीय छात्रा:,
एस् एच् सी जी एच् एस्
त्रिशूर.
Wednesday, 21 September 2011
आदरांजली...................
अनुशोचनयोगं
त्रिशूर :
अध्यापकशाक्तीकरनकक्ष्यायां सम्स्क्रितकौव्न्सिल् द्वारा अनुशोचनयोगं कृतं l शान्तिमन्त्रद्वारा आरब्दे समारोहे श्रीमान् प्रफुल्लदेव:अनुशोचनप्रभाषणं अकरोत् l दिवंगता श्रीमती दुर्गादेवी सर्वेषां मनसि आचन्द्रतारं तस्या: कर्मणा जीविष्यति इति समाश्वासयन् योगं समाप्तं l
Saturday, 10 September 2011
Friday, 9 September 2011
Monday, 5 September 2011
Sunday, 4 September 2011
Saturday, 3 September 2011
"महाबलि:"
पुरा बली नाम्ना असुरजन्म: एक: नराधम: आसीत् l एकता विषयासक्त: स:काचन वेश्यां प्राप्तुं इछन वनमार्गेन चरन्त: आसीत् l अन्धकारावृते वने मार्गमन्विष्य
इतस्तत: भ्रमन्त: स:शिलोपरि अपतत् l यदृच्चया तस्य हस्ते निहितां मल्लिका-मालांयत्र कुत्रचित् अपतत् l मालां अन्विष्य परित: अवालोकयत् l तदा प्रसन्नवदन: परमशिव:
हसन अपृछत् " भो भक्ता ! अस्मिन घोरवने मां अन्विष्य आगन्दुं को कार्य: ? भवान क: ? "
इति l दिव्यज्योतिना शिवलिङ्गे स्तितां मालां दृक्ष्ट्वा बलि: न कोपि वक्तुं अशक्नुवन् l
परमशिव: वक्तुमारभत -"त्वामहम् सम्यक जाने , तथापि अहं एकं वरं दादुं इछामि l
अविवेकीरपि क्षणमेकं मम उपासनां कृतवतां त्वाम् एकं यामं यावत् इन्द्रलोकं
अधिवसितुं अवसरो ददाम्यहं " इति l लब्धमति : स: ईश्वरम् स्तुवन् इन्द्रपुरिं प्राप l
लब्धसमयेन पश्चातापविवश: स: पुण्यकर्मेषु नितरां व्यापृतवान् l एवं बलि: "महाबलि:" अभवन् l
शुभं
ट्रीसा,एस्.एच्.तृस्शूर.
Friday, 2 September 2011
वल्मीकं
अहं अज्ञानवल्मीकताया :गर्भे आसं l अहं अपूर्णा इति चिन्तां मां सदा क्लिश्यति स्म l एकता अहं निद्रां गते स्वप्नदर्शनमेकम्
अजायत l '' भो वत्से ! तत् त्वमसि ,पूर्णं तत् त्वमेव ; आवयोर्मिथ:
अजायत l '' भो वत्से ! तत् त्वमसि ,पूर्णं तत् त्वमेव ; आवयोर्मिथ:
को भेद:? " l अशरीरिं श्रुत्वा वल्मीकं उत्पाट्य अहं स्वतन्त्र:
अभवं l "अहं क: ?" इति अद्याहं जाने l "अहं संस्कृतज्ञ: "अहं संस्कृतज्ञ: " इति मम मन:पक्षी उचैस्तरं उदघोषयत l सत्यं! अहमेव संस्कृतभाषाया: प्रवर्धक: ,अहमेव संस्कृतभाषाया: प्रचारक: ,अहमेव संस्कृतभाषाया: ...................
अभवं l "अहं क: ?" इति अद्याहं जाने l "अहं संस्कृतज्ञ: "अहं संस्कृतज्ञ: " इति मम मन:पक्षी उचैस्तरं उदघोषयत l सत्यं! अहमेव संस्कृतभाषाया: प्रवर्धक: ,अहमेव संस्कृतभाषाया: प्रचारक: ,अहमेव संस्कृतभाषाया: ...................
ट्रीसा,एस्.एच्.तृस्शूर.
Thursday, 1 September 2011
vandesamskritamataram
पठामि संस्कृतं नित्यं
वदामि संस्कृतं सदा
ध्यायामि संस्कृतं सम्यक
वन्दे संस्कृतमातरम
सुजाहरिदासः
Subscribe to:
Posts (Atom)